B 378-27 Vivāhavaraṇī
Manuscript culture infobox
Filmed in: B 378/27
Title: Vivāhavaraṇī
Dimensions: 15.2 x 4.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/977
Remarks:
Reel No. B 378-27
Inventory No. 88641
Title Vivāhavaraṇῑ
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 15.2 x 4.6 cm
Binding Hole(s)
Folios 2
Lines per Folio 10
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/977
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || || atha varaṇī || a || || ||
atha varaṃ bṛṃṇīte balavarddha vai devāya tasya grahasya homa prepsyaṃti te tasmād etā vara guṃ
samarddha iti kṣipreṇa ahaṃ imaṃ śubhanīti tasmād varaṃ vṛṇīte || atha varaṃ vṛṇīte yajña ha vai
kaṃ vasuṣu vā no varaṃ bahvate sosmai samadhyate tasmād varaṃ vṛṇīte || sā jagāma iti sa hovāca
varaṃ bhavate gautamāya dadhna iti saho[vā]ca || (exp. 3t1–7)
End
lājādi kusumādi ca sarṣapopi tam eva(!) ca
durvāṅkurā yavāśq ceti paṅcāṅgaṃ pañcalakṣaṇaṃ ||
dūradeśe gato(!) bhadra śāntika priyadarśana ||
kālakṣepo na karttavyo lagnavelā prayasyate(!) ||
vaṃśodbhavakule jātā yoṣitā (vavaṣa) cāṣṭame ||
tubhyaṃ varapradānena prayatā(!) puruṣottamaḥ(!) || ||
nābhisthāne hṛdā tulyaṃ skaṃdhaṃ siraṃ tathaiva ca ||(!)
bāhubhyāṃ pādasaṃyutāṃ khaṃḍaṃ go argha ucyate || (!) (exp. 3b4–4t2)
Colophon
iti varaṇaṃ samāptaṃ śubham || karagha śrīgaṇeśāya namaḥ sarve svasti śrī mahārājadhirā iti varṇīyā vivāha (exp. 4:2–4)
Microfilm Details
Reel No. B 378/27
Date of Filming 12-12-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 12-08-2011
Bibliography