B 378-27 Vivāhavaraṇī

Manuscript culture infobox

Filmed in: B 378/27
Title: Vivāhavaraṇī
Dimensions: 15.2 x 4.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/977
Remarks:


Reel No. B 378-27

Inventory No. 88641

Title Vivāhavaraṇῑ

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.2 x 4.6 cm

Binding Hole(s)

Folios 2

Lines per Folio 10

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/977

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || atha varaṇī || a || || ||


atha varaṃ bṛṃṇīte balavarddha vai devāya tasya grahasya homa prepsyaṃti te tasmād etā vara guṃ


samarddha iti kṣipreṇa ahaṃ imaṃ śubhanīti tasmād varaṃ vṛṇīte || atha varaṃ vṛṇīte yajña ha vai


kaṃ vasuṣu vā no varaṃ bahvate sosmai samadhyate tasmād varaṃ vṛṇīte || sā jagāma iti sa hovāca


varaṃ bhavate gautamāya dadhna iti saho[vā]ca || (exp. 3t1–7)


End

lājādi kusumādi ca sarṣapopi tam eva(!) ca

durvāṅkurā yavāśq ceti paṅcāṅgaṃ pañcalakṣaṇaṃ ||


dūradeśe gato(!) bhadra śāntika priyadarśana ||

kālakṣepo na karttavyo lagnavelā prayasyate(!) ||


vaṃśodbhavakule jātā yoṣitā (vavaṣa) cāṣṭame ||

tubhyaṃ varapradānena prayatā(!) puruṣottamaḥ(!) || ||


nābhisthāne hṛdā tulyaṃ skaṃdhaṃ siraṃ tathaiva ca ||(!)

bāhubhyāṃ pādasaṃyutāṃ khaṃḍaṃ go argha ucyate || (!) (exp. 3b4–4t2)


Colophon

iti varaṇaṃ samāptaṃ śubham || karagha śrīgaṇeśāya namaḥ sarve svasti śrī mahārājadhirā iti varṇīyā vivāha (exp. 4:2–4)


Microfilm Details

Reel No. B 378/27

Date of Filming 12-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-08-2011

Bibliography